- औरस _aurasa
- औरस a. (-सी f.) [उरसा निर्मितः अण्]1 Produced from the breast, born of oneself, legitimate; Ś.7; V.5; इत्थं नागस्त्रिभुवनगुरोरौरसं मौथिलेयम् R.16.88.-2 Physi- cal, bodily; विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् Mb.3.11.31.-3 Natural; निदर्शयन् वै सुमहच्छिक्षौरसकृतं बलम् Mb.7.37.2.-4 Manly, virile; Mb.12.65.5.-सः, -सी A legi- timate son or daughter; औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः Y.2.128.
Sanskrit-English dictionary. 2013.